Followers

शनिवार, 8 अक्तूबर 2022

अकारान्त-पुंल्लिङ्ग -शब्दाः

 

अकारान्त-पुंल्लिङ्ग-शब्दाः

          शब्दार्थाः

चषकः (गिलास)

सौचिकः (दर्जी)

बलिवर्दः (बैल)

शुनकः(कुत्ता)

स्यूतः (बैग)

वृद्धः (बूढ़ा पुरुष)

मण्डूकः (मेंढक)

काकः (कौआ)

भल्लूकः(भालू)

वृषभः (बैल)

गजः (हाथी)

शिक्षकः (अध्यापक)

मूषकः (चूहा)

मकरः (मगरमच्छ)

घटः (घड़ा)

अश्वः (घोड़ा)

बालकः ( लड़का)

चालकः (ड्राइवर)

शुकः(तोता)

चन्द्रः (चन्द्रमा)




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।