Followers

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -३(कक्षा -नवमी)

 

 खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

          पत्र-लेखनम्

2. भवत: नाम गौतमः अस्ति । भवान् नवमी कक्षायां पठति । अद्य भवतः गृहे अनेके अतिथयः आगामिष्यन्ति । अतः तेषां व्यवस्थायै भवान् विद्यालयात् एकस्यदिवसस्य अवकाशं प्राप्तुम् इच्छति । एतदर्थं  प्रधानाचार्यं प्रति प्रार्थना-पत्रं लिखत ।

सेवायाम्

श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय बाल विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032

विषयः - एकस्य दिनस्य अवकाशार्थं प्रार्थना-पत्रम् |

महोदय
सविनयं निवेदयामि यत् अहं गौतमः नवमी कक्षाया: 'ब' वर्गस्य छात्र: अस्मि। अद्य मम गृहे अनेके अतिथयः आगमिष्यन्ति। अतः तेषां व्यवस्थायै मां विद्यालयात् एकस्य दिनस्य अवकाशं प्राप्तुं इच्छामि।
एतदर्थम् अहं भवन्तं निवेदयामि यत् एकस्य दिनस्य अवकाशं प्रदाय माम् अनुगृह्णन्तु |

भवदीयः शिष्यः
गौतमः
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः-  07/02/2023


 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।