Followers

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -४ (कक्षा-नवमी)

           खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

           पत्र-लेखनम् 


प्रश्न -2. भवत्याः नाम आराध्या अस्ति । भवती नवम्या: कक्ष्यायाः छात्रा अस्ति ।अकस्मात् एव भवती ज्वरेण पीड़िता जाता। विद्यालयं गन्तुम् असमर्था अस्ति ।चिकित्सक: भवतीं विश्रामं कर्तुं उक्तवान्, अतः त्रयाणां दिवसानाम् अवकाशं प्राप्तुं प्रधानाचार्यं प्रति प्रार्थनापत्रम् लिखत ।


सेवायाम्

श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय कन्या विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032

विषयः -   त्रयाणां दिवसानाम्  अवकाशार्थं प्रार्थना-पत्रम् |

महोदय
सविनयं निवेदयामि यत् अहं आराध्या नवमी कक्षाया: 'ब' वर्गस्य छात्रा अस्मि। अकस्मात् एव अहं ज्वरेण पीड़िता जाता। विद्यालयं आगन्तुम् असमर्था अस्मि ।चिकित्सक: मां विश्रामं कर्तुं उक्तवान् ।एतदर्थम् अहं भवन्तं निवेदयामि यत् त्रयाणां दिवसानाम् अवकाशं  प्रदाय माम् अनुगृह्णन्तु |

भवदीया शिष्या
आराध्या 
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः- 07/02/2023


 


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।