Followers

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -३ (कक्षा-सप्तमी अष्टमी च)

            खण्ड-ख

रचनात्मकं कार्यम् (12 अङ्काः)

प्रश्न 2. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया  चत्वारि  वाक्यानि रचयत -

             


                         मञ्जूषा
सूर्योदय:, उड्डयन्ति, पर्वता:, खगा:, पुष्पाणि,
नदी, प्रवहति, भवति, वृक्ष:

           चित्रवर्णनम्

1.सूर्योदयः भवति।
2.खगाःउड्डयन्ति।
3.नदी प्रवहति।
4.चित्रे  पर्वताः वृक्षाः पुष्पाणि च सन्ति।

                 अथवा

'मम परिचय' इति विषयमधिकृत्य पञ्च वाक्यानि लिखत ।

1.मम नाम  सुकन्या अस्ति।
2.मम मातुः नाम श्रीमती रमा अस्ति।
3.मम पितुः नाम श्रीमान् रमनः अस्ति।
4.अहं सप्तमी-कक्षायां पठामि।



 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।