Followers

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -३ (कक्षा-दशमी)


              खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)
           पत्र-लेखनम् 


प्रश्न 2. पितरं प्रति लिखितम् अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत।

ताराचन्द-छात्रावासः

दिनाङ्कः..............

पूज्या: (ii)..................

सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii)............... स्थानं लब्धम्। क्रीडादिवसे (iv)................अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v)...................। अयं वार्षिकोत्सवः आगामी सोमवासरे (vi)................।विद्यालयस्य पक्षतः ह्य एव (vii)..................... प्रेषितम्। अहमपि सूचयामि, भवान् अवश्यम् आगच्छतु। मम (ix)................... भविष्यति।

भवतः आज्ञाकारी पुत्रः,

(x)........................।


                 मञ्जूषा

निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, पीयूषः, उत्साहवर्धनम्, भवन्तम्, प्रयागराजतः,प्रथमम्, करिष्यामि, पितृमहोदयाः, आयोजयिष्यते।

                                              उत्तराणि

(i) प्रयागराजत:
(ii) पितृमहोदया:
(iii) प्रथमम्
(iv) धावनप्रतियोगितायाम्
(v) करिष्यामि
(vi) आयोजयिष्यते
(vii) निमन्त्रणपत्रम्
(viii) भवन्तम्
(ix) उत्साहवर्धनम्
(x) पीयूष: ।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।