Followers

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -४ (कक्षा-सप्तमी अष्टमी च)

 

               खण्ड-ख

रचनात्मकं कार्यम् (12 अङ्काः)

प्रश्न 2. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया  चत्वारि  वाक्यानि रचयत -

          

                                  मञ्जूषा
पर्यावरणम्, दूषितं, जलम्, वृक्षाः, मत्स्याः, पृथिवी, वनं, कर्तयन्ति, जनाः, भवति, स्वच्छवायुः,मरन्ति, धूम्रम्, औद्योगिकस्थलानि वाहनानि

              चित्रवर्णनम्

1.जनाः  वृक्षान् कर्तयन्ति।
2.औद्योगिकस्थलानि वाहनानि  च धूम्रं त्यजन्ति।
3. स्वच्छवायुः दूषितं भवति।
4.दूषितं जलं पीत्वा मत्स्याः मरन्ति।

अथवा


'मम परिवारः' इति विषयमधिकृत्य पञ्च वाक्यानि लिखत ।
1.मम परिवारे चत्वारः सदस्याः सन्ति।
2.मम माता आदर्श-गृहिणी अस्ति।
3.मम पिता आदर्श-शिक्षकः अस्ति। 
4.मम भगिनी षष्ठी-कक्षायां पठति।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।