Followers

बुधवार, 8 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -४ (कक्षा-दशमी)

 

                खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)
           पत्र-लेखनम् 

प्रश्न 2. मित्रं प्रति लिखितम् अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत।

महाराज-संस्कृत-विद्यालय
छात्रावास:
तिथि: ………...

प्रिय मित्र  (i)............
सस्नेहं नमस्ते ।
अत्र सर्वं कुशलम् । भवान् अपि कुशली इति मन्ये। गतसप्ताहे अस्माकं (ii)............. संस्कृत -सम्भाषण-शिविरम् (iii)...............
आसीत्।दशदिनानि यावत् वयं संस्कृत -सम्भाषणस्य (iv)...............
अकुर्मः।तत्र लघुनाटिकायाः (v)............... अपि अभवत्। अहं तु विदूषकस्य (vi)................... कृतवान्,सर्वे जनाः हसित्वा (vii)............... अकुर्वन्। अहम् इदानीम् सर्वदा संस्कृतेन एव 
(viii).................. । भवान् अपि संस्कृतेन सम्भाषणस्य (ix)......….........करोतु।पितरौ (x)...................प्रणामाञ्जलिं निवेदयतु।

              मञ्जूषा 

अभ्यासम् ,अभिनयम् , विद्यालये , प्रति , सौरभ ! , अभिनयः, करतलध्वनिम् , आयोजितम् , वदामि, अभ्यासम् ।

               उत्तराणि 


i      सौरभ !
ii     विद्यालये 
iii    आयोजितम्
iv    अभ्यासम्
v      अभिनयम्
vi     अभिनयः
vii     करतलध्वनिम् 
viii    वदामि 
ix      अभ्यासम् 
x        प्रति ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।