Followers

गुरुवार, 9 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -५ (कक्षा-नवमी दशमी च)

 

            खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

           चित्रवर्णनम्    

प्रश्न -3.अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहाय्येन पञ्चवाक्यानि  संस्कृतेन लिखत ।




             मञ्जूषा

पुस्तकानि,पुस्तकालय:,अनेकानि,नाना-शास्त्रसम्बन्धितानि,

उत्पीठिका,भित्तौ,चित्रद्वयम्,आसन्दिका,पुष्पदानम्,

काष्ठमञ्जूषा:,सन्ति।

            उत्तराणि 

(क) एतत् चित्रं पुस्तकालयस्य अस्ति।

(ख) अत्र नाना-शास्त्रसम्बन्धितानि अनेकानि पुस्तकानि सन्ति।

(ग) भित्तौ चित्रद्वयम् अपि स्तः।

(घ) चित्रे एका आसन्दिका दृश्यते।

(ङ) काष्ठमञ्जूषायां  एकं पुष्पदानम् वर्तते।



               💐💐💐



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।