Followers

शनिवार, 11 फ़रवरी 2023

अभ्यासप्रश्न-पत्रं -५ (कक्षा-षष्ठी तः अष्टमी पर्यन्तं )

       खण्ड: 'ग'
 अनुप्रयुक्त व्याकरणम्
       (18 अङ्काः)

प्रश्न 4.वर्णसंयोजनेन पदं लिखत-
यथा - व्+ऋ+थ्+आ = वृथा
(क) प्+उ+स्+त्+अ+क्+अ+म् =
(ख) च्+अ+ट्+अ+क्+आ =
(ग) क्+ऋ+ष्+अ+क्+आः 
(घ) उ+द्+य्+आ+न्+अ+म् =
(ङ) स्+ओ+प्+आ+न्+अ+म् =

        उत्तराणि 

(क)पुस्तकम्(ख)चटका

(ग)कृषकाः(घ)उद्यानम्

(ङ)सोपानम्।

प्रश्न 4.उदाहरणं  दृष्ट्वा  वर्णविच्छेदं लिखत-  
यथा - बालकः =ब्+आ+ल्+अ+क्+अः 

(क) क्रीडनकम् =
(ख) दोला
(ग) अश्वः =
(घ) मृगाः =
(ङ)एतौ
       
 उत्तराणि

(क) क्+र्+ई+ड्+अ+न्+अ+क्+अ+म्(ख) द्+ओ+ल्+आ।
(ग)अ+श्+व्+अः।
(घ)म्+ऋ+ग्+आः।
(ङ)ए+त्+औ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।