Followers

शनिवार, 11 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -६ (कक्षा-नवमी दशमी च)

              अथवा 

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः लिखत।

            "कक्ष्याकक्षम्"


                मञ्जूषा

छात्रा:, श्यामपट्टे, पाठयति, पाठं, घण्टावादनम्, विविध- विषयान्, उत्साहेन,पुस्तकानि, अध्यापक: चित्रफलकानि, उत्पीठिका:।

          "कक्ष्याकक्षम्"


(क) अध्यापकः श्यामपट्टे विविधविषयान् पाठयति।
(ख)  छात्राः उत्साहेन पाठं पठन्ति।
(ग)  उत्पीठिकायां पुस्तकानि सन्ति।
(घ)  यदा कालांशस्य समाप्ति भवति तदा घण्टावादनं भवति।
(ङ) कक्ष्याकक्षे अनेकानि चित्रफलकानि अपि सन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।